Pranam Mantra

Article, Sree Chaitanya Gaudiya Math

Remembrance of Guru-Vaishnava-Bhagavan will remove all obstacles of bhajan and can bestow the desired devotional objective. They are beyond the comprehension of material mind and intellect, harir hi nirguṇaḥ sākṣāt puruṣaḥ prakṛteḥ paraḥ— Supreme Lord Sri Hari is transcendental and as such, beyond material comprehension. Through reciting 'Pranam Mantra', we pray for the causeless mercy of Srila Gurudev so that he can remember him, Vaishnava and Bhagavan and sing Their glories.

  • vande 'haṁ śrī-guroḥ śrī-yuta-pada-kamalaṁ śrī-gurun vaiṣṇavāṁś ca
    śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa jīvam
    sādvaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
    śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca

    I offer my innumerable prostrated obeisances to my initiating spiritual master and also to the lotus feet of my instructing spiritual masters including all the pure devotees (Vaiṣṇavas). Next, I offer my obeisances to Śrī Rūpa Gosvāmī, to his elder brother Śrī Sanātan Gosvāmī, and to all his beloved associates such as Śrī Raghunāth Dās Gosvāmī and Śrī Jīva Gosvāmī. I then offer my obeisances to Śrī Kṛṣṇa Caitanya Mahāprabhu, and to His expansions: Śrī Advaita Ācārya and the avadhuta (one beyond ego, duality, and social norms) Śrī Nityānanda Prabhu, together with His potencies Gadādhar Paṇḍit and Śrivas Paṇḍit. Finally I offer my obeisances to the lotus feet of the Divine Couple, Śrī Śrī Rādhā-Kṛṣṇa, together with the gopīs headed by Śrī Lalitā and Viśākhā

    Śrī Guru Praṇām

    om ajñāna-timirāndhasya jñānāñjana-śalākayā
    cakṣur unmīlitaṁ yena tasmai śrī-gurave namaḥ

    I offer prostrated obeisances to Śrī Guru, who removes the deep darkness of nescience from my blinded eyes, anointing them with the eye-salve of Divine Knowledge.

    Praṇām mantra to Śrīla Gurudev

    nama om viṣṇu-pādāya śrī gaura-priya mūrtaye
    śrīmate bhakti-vallabha tīrtha gosvāmīn nāmine
    māyāvāda-vikhaṇḍanaṁ gurorvānyānukīrtanaṁ
    paścadeśopadeśakaṁ prasanna-vadanaṁ sadā
    śuddha-bhakti pravāhakaṁ śuddha-bhakti-bhagīrathaṁ
    bhakti-dayita mādhavābhinna-tanuṁ-namāmyaham
    nāma-saṅkīrtanāmṛta rasāsvāda-vidhāyakaṁ
    kṛṣṇāmnāya-kṛpāmūrtim ācāryaṁ-taṁ-namāmyahaṁ
    gaura-nāma pracārārdraṁ bhakta-sevānukānkṣitaṁ
    satīrtha-prīti-sad-bhāva naumi tīrtha mahāśayam

    I offer my most humble and respectful obeisances to Om Viṣṇupāda Śrīla Bhakti Ballabh Tīrtha Gosvāmī Mahārāj, the dearmost of Śrī Gaurāṅga Mahāprabhu. You refute the māyāvāda philosophy through the doctrines of pure devotion. You only recite those divine words heard from your spiritual master and spread them across the globe. Your face constantly shines with a heart-charming pleasant smile. I bow down to you, who let the stream of pure devotion flow constantly. O Bhagīratha (he who brought Gaṅgā to earth) of pure devotion! You are a non-different manifestation of Śrīla Bhakti Dayita Mādhava Gosvāmī Mahārāj. O Ācārya! I offer my obeisance to you, who through Nāma-saṅkīrtan relish the sweetest transcendental divine mellows personally and grace others to experience such nectar. You are the grace incarnation of the Supreme Lord Śrī Kṛṣṇa and the revealed scriptures. Your heart overflows with the nectar of divine mellows while chanting and propagating the name of Lord Gaurānga. You always yearn to serve the devotees from the core of your heart. You are endowed with affection for your god-brothers. I bow down to you, O glorious one.

    Praṇām-mantra to Śrīla Param Gurudev

    nama om viṣṇupādāya rupānuga priyāya ca
    śrīmate bhakti dayita mādhava svāmīn nāmine
    kṛṣṇābhinna prakāśa śrī mūrtaye dīnatāriṇe
    kṣamāguṇā avatārāya gurave prabhave namaḥ
    satīrtha-prīti-sad-dharma guru-prīti pradarśine
    iśodyāna prabhāvasya prakāśakāya te namaḥ
    śrī kṣetre prabhupādasya sthānoddhāra sukīrtaye
    sārasvata gaṇānanda samvardhanāya te namaḥ

    I offer prostrated obeisances to Śrīla Bhakti Dayita Mādhava Gosvāmī Mahārāj, the representative of Lord Viṣṇu, dear to the followers of Śrī Rūpa Gosvāmī. Obeisances to you, O spiritual guide, non-different manifestation of the Supreme Lord Śrī Kṛṣṇa, redeemer of the fallen souls, and personification of the quality of forgiveness. Obeisances to you, who by rendering affectionate service to god-brothers exemplified your loving attachment to Guru, and who manifested the glory of Iśodyān at Śrī Māyāpur. I offer obeisances to you, who brought immense joy to those devoted to Śrila Bhaktisiddhānta Sarasvatī Prabhupāda by recovering his birthplace in Purī, for which you are justly renowned.

    Praṇām-mantra to Śrīla Prabhupād

    nama om viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
    śrīmate bhaktisiddhānta-sarasvatīti nāmine
    śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye
    kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ
    mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida
    śrī-gaura-karuṇā-śakti-vigrahāya namo ‘stu te
    namaste gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe
    rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe

    I offer my respectful obeisances unto His Divine Grace Śrīla Bhaktisiddhānta Sarasvatī Prabhupāda, who is the most dear to Lord Śrī Kṛṣṇa on the entire planet Earth. I offer my respectful obeisances to Śrī Vārṣabhānavī-devī-dayita dāsa [another name of Śrīla Prabhupāda], who is favored by Śrīmatī Rādhārāṇī, and who is an ocean of transcendental mercy and a giver of the knowledge of our relation with Śrī Kṛṣṇa. I offer my respectful obeisances unto you, the personified energy of Śrī Caitanya’s mercy, who delivers devotional service enriched with the conjugal love of Rādhā and Kṛṣṇa, coming as it is in the line of revelation of Śrīla Rūpa Gosvāmī. I offer my respectful obeisances unto you, who are the personified teachings of Lord Caitanya. You are the deliverer of the fallen souls. You powerfully refute statements that are not in accordance with the teachings of pure devotional service enunciated by Śrīla Rūpa Gosvāmī.

    Praṇām-mantra to Śrīla Gaura-kiśora Dāsa Bābājī Mahārāja

    namo gaura-kiśorāya sākṣād-vairāgya-mūrtaye
    vipralambha-rasāmbodhe pādāmbujāya te namaḥ

    I offer my respectful obeisances unto the lotus feet of Śrīla Gaura-kiśora Dāsa Bābājī Mahārāja, the personification of renunciation. He is constantly immersed in an ocean of transcendental feelings of separation from Śrī Rādhā-Kṛṣṇa.

    Praṇām-mantra to Śrīla Bhaktivinod Ṭhākur

    namo bhaktivinodāya sac-cid-ānanda-nāmine
    gaura-śakti-svarūpāya rūpānuga-varāya te

    I offer my respectful obeisances unto Saccidānanda Śrila Bhaktivinod Ṭhākur, who is an embodiment of the transcendental potency of Śrī Caitanya Mahāprabhu and the best among the followers of Śri Rūpa Gosvāmī.

    Praṇām-mantra to Śrīla Jagannāth Dāsa Bābājī Mahārāj

    gaurāvirbhāva-bhūmes tvaṁ nirdeṣṭā sajjana-priyaḥ
    vaiṣṇava-sārvabhaumaḥ śrī-jagannāthāya te namaḥ

    I offer my respectful obeisances to Śrīla Jagannātha Dāsa Bābājī Mahārāj, who is the foremost Vaiṣṇava, through whose divine vision the place of Mahāprabhu’s appearance in this world was designated.

    Śrī Vaiṣṇava Praṇām

    vāñchā-kalpa-tarubhyaś ca kṛpā-sindhubhya eva ca
    patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ

    I repeatedly offer my obeisances to the Vaiṣṇavas who are like wish-fulfilling trees, oceans of compassion, and redeemers of the fallen souls.

    Śrī Nityānanda Prabhu Praṇām

    saṅkarṣaṇaḥ kāraṇa-toya-śāyī
    garbhoda-śāyī ca payobdhi-śāyī
    śeṣaś ca yasyāṁśa-kalāḥ sa
    nityānandākhya-rāmaḥ śaraṇaṁ mamāstu

    I take absolute shelter of Śrīman Nityānanda Prabhu, Who is Balarāma Himself and Whose partial manifestations and expansions of partial manifestations are Saṅkarṣaṇa, Kāraṇābdhiśāyī VIṣṇu, Garbhodaśāyī Viṣṇu, Kṣīrodaśāyī Viṣṇu, and Śeṣa.

    Śrī Baladev Prabhu Praṇām

    namaste tu hala-grāma, namaste muṣalāyudha,
    namaste revatī-kānta, namaste bhakta-vatsala
    namaste balināṁ śreṣṭha, namaste dharaṇī-dharā,
    pralambāre namaste tu, trāhi māṁ kṛṣṇa-pūrvaja

    Obeisances to You, O holder of the plow! Obeisances to You, O wielder of the mace! Obeisances to You, O beloved of Revatī! Obeisances to You, who are very affectionate to Your devotees! I offer my respectful obeisances unto You, the mightiest and the support of the earth. Obeisances unto You, O killer of the demon Pralamba! O elder brother of Kṛṣṇa! Please deliver me.

    Śrī Gaurāṅga Praṇām

    namo mahā-vadānyāya kṛṣṇa-prema-pradāyate
    kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ

    I pay my innumerable prostrated obeisances at the Lotus Feet of the Supreme Lord Kṛṣṇa Caitanya, Who is Kṛṣṇa Himself, Whose complexion is golden, Who is the most munificent, and Who is the bestower of Kṛṣṇa-prema (transcendental divine love for Kṛṣṇa) to all.

    Śrī Advaita Praṇām

    mahā-viṣṇur jagat-kartā māyayā yaḥ sṛjaty adaḥ
    tasyāvatāra evāyam advaitācārya īśvaraḥ
    advaitaṁ hariṇādvaitād ācāryaṁ bhakti-aṁsanāt
    bhaktāvatāram īśaṁ tam advaitācāryam āśraye

    Lord Advaita Ācārya is the incarnation of Mahā-Viṣṇu, Who creates the cosmic world through His material energy. He is called Advaita because He is non-different from the Supreme Lord Hari and He is called Ācārya because He propagates the gospel of devotion. He is the Lord and simultaneously the incarnation of the Lord’s devotee. Therefore I take shelter of Him..

    Śrī Gadādhara Praṇām

    śrī hlādinī svarūpāya gaurāṅga suhṛde ca
    Bhakta śakti svarūpāya gadādhara! namo ‘stu te

    Gadādhar Paṇḍit is a manifestation of the hlādinī (blissful) potency of the Supreme Lord and the closest bosom friend of Gaurāṅga Mahāprabhu. I bow down to Gadādhar Paṇḍit, who is the embodiment of the devotional potency.

    Śrī Śrīvās Praṇām

    śrīvāsa paṇḍītaṁ naumī gaurāṅga priya pārṣadam
    yasya kṛpā labhenāpi gaurāṅge jāyate ratīh

    I bow down to the lotus feet of Śrīvās Paṇḍit, the dear associate of Gaurāṅga Mahāprabhu, by a drop of whose grace one can attain firm faith in Lord Gaurāṅga.

    Śrī Pañca-tattva Praṇām

    pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam
    bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam

    I pay obeisances to the Supreme Lord Śrī Kṛṣṇa, who has appeared in five aspects: as a devotee (Caitanya Mahāprabhu),as the expansion of a devotee (Nityānanda Prabhu), as the incarnation of a devotee (Advaita Ācārya), as a pure devotee (Gadādhar Paṇḍit) and as the devotional energy (Śrīvās Paṇḍit).

    Śrī Rādhā Praṇām

    tapta-kāñcana-gaurāṅgi rādhe vṛndāvaneśvari
    vṛṣabhānu-sute devī praṇamāmi hari-priye

    O Supreme Goddess Śrī Rādhe! O daughter of Śrī Vṛṣabhānu! You are the Beloved Consort of Śrī Hari. Your complexion is like molten gold, and You are the Presiding Deity of Vṛndāvan. I pay my innumerable prostrated obeisances at Your Lotus Feet.

    Śrī Kṛṣṇa Praṇām

    he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
    gopeśa gopikā-kānta rādhā-kānta namo ‘stu te

    O Supreme Lord Śrī Kṛṣṇa, You are an ocean of mercy. You are the friend of the helpless, the Lord of the universe, the Lord of the gopas (cowherd men of Vṛndāvan), the beloved consort of the gopīs and the most beloved consort of Rādhā. I pay my innumerable prostrated obeisances at Your Lotus Feet.

    Śrī Sambandhādhideva Praṇām (obeisance to the Deity related to knowledge of our relationship with the Supreme Lord)

    jayatāṁ suratau paṅgormama
    manda-mater gatī
    mat-sarvasva-padāmbhojau
    rādhā-madana-mohanau

    All glories to the all-merciful Śrī Rādhā Madana-Mohana! They are the only shelter for a lame and ignorant fool like me. Their lotus feet are everything to me.

    Śrī Abhideyādhideva Praṇām (obeisance to the Deity related to the process of worship of the Supreme Lord)

    dīvyad-vṛndāraṇya-kalpa-drumādhaḥ-
    śrīmad-ratnāgāra-siṁhāsana-sthau
    śrī-śrī rādhā-śrīla-govinda-devau
    preṣṭhālībhiḥ sevyamānau smarāmi

    In the spiritual land of Śri Vṛndāvan, the Transcendental Divine Couple Śri Śri Rādha Govinda are seated on a beautiful divine throne bedecked with gems of various hues beneath a transcendental wish-fulfilling tree and are served by Their most beloved gopīs headed by Śri Lalitā and Śri Viśākhā. May Their Divine Lordships grace my remembrance.

    Śrī Prayojanādhideva Praṇām (obeisance to the Deity related to the ultimate goal of worship of the Supreme Lord)

    śrīmān rāsa-rasārambhī vaṁśīvaṭa-taṭa-sthitaḥ
    karṣaṇ veṇu-svanair gopīr-gopīnāthaḥ śriye ’stu naḥ

    I meditate upon Śrī Gopīnātha, the initiator of the transcendental mellow of the rāsa dance, Who attracts the gopīs by playing the transcendental flute at Vaṁśīvaṭa. May He benedict us.

    Śrī Tulasī Praṇām

    vṛndāyai tulasī-devyai priyāyai keśavasya ca
    viṣṇu-bhakti prade devī satyavatyai namo namaḥ

    I offer my repeated obeisances unto Vṛndā, Śrīmatī Tulasī Devī, who is very dear to Lord Keśava. O Satyavati, You bestow devotional service unto Viṣṇu.

    Additional Mantras for Worship of Tulasi Devi

    Śrī Tulasi Cayan Mantra (Mantra for plucking Tulasi leaves)

    tulasī-amṛta-janmasi sadā tvaṁ keśava-priyā
    keśavārthe cinomi tvaṁ varadā bhava śobhane

    O beautiful and graceful Tulasī! Your Holy Advent in this world is nectarean and You are always dear to Śrī Keśava. I am plucking Your leaves for the service of Śrī Keśava.

    Śrī Tulasī Pradakṣiṇa Mantra (Mantra for circumambulating Tulasī)

    yāni kāni ca pāpāni brahma-hatyādikāni ca
    tāni tāni praṇaśyanti pradakṣiṇāh pade pade

    By circumambulation of Śrī Tulasī all the sins, including that of killing a brāhmaṇa, are destroyed at every step.

Sree Chaitanya Gaudiya Math © 2025
info@bbtirtha.org