Śrī Jayadeva’s Daśāvatāra-stotra

Book, Sreela Bhakti Ballabh Tirtha Goswami Maharaj

Dasavatara-stotra and Gita-govinda, both written by Sri Jayadeva Gosvami, are still being sung daily before Lord Jagannatha Deva for His pleasure. Jayadeva Gosvami’s Dasavatara-stotra is respected everywhere in India. The Dasavatara Deities are worshipped daily in the Jagannatha Temple at Sri Purushottama-dhama and many other temples of India. In the Vaishnava lineages of Assam, harinama-saṅkīrtanaa is performed by singing about the appearance and pastimes of the ten avataras. So, out of countless manifestations of the Supreme Lord, Dasavatara occupy a special position, and the glories of Matsya, Kurma, Varaha, Nrisimha, Vamana, Parasurama, Rama, Baladeva, Buddha and Kalki are sung by devotees praying for Their mercy taking shelter of maha-bhagavata Sri Jayadeva Goswami.

  • pralaya-payodhi-jale dhṛtavān asi vedaṁ
    vihita-vahitra-caritram akhedam
    keśava dhṛta-mīna-śarīra jaya jagadīśa hare

    kṣitir iha vipulatare tiṣṭhati tava pṛṣṭhe
    dharaṇi-dhāraṇa-kiṇa-cakra-gariṣṭhe
    keśava dhṛta-kūrma-śarīra jaya jagadīśa hare

    vasati daśana-śikhare dharaṇī tava lagnā
    śaśini kalaṅka-kaleva nimagnā
    keśava dhṛta-śūkara-rūpa jaya jagadīśa hare

    tava kara-kamala-vare nakham adbhuta-śṛṅgaṁ
    dalita-hiraṇyakaśipu-tanu-bhṛṅgam
    keśava dhṛta-narahari-rūpa jaya jagadīśa hare

    chalayasi vikramaṇe balim adbhuta-vāmana
    pada-nakha-nīra-janita-jana-pāvana
    keśava dhṛta-vāmana-rūpa jaya jagadīśa hare

    kṣatriya-rudhira-maye jagad-apagata-pāpam
    snapayasi payasi śamita-bhava-tāpam
    keśava dhṛta-bhṛgupati-rūpa jaya jagadiśa hare

    vitarasi dikṣu raṇe dik-pati-kamanīyaṁ
    daśa-mukha-mauli-balim ramaṇīyam
    keśava dhṛta-rāma-śarīra jaya jagadiśa hare

    vahasi vapuṣi viśade vasanaṁ jaladābhaṁ
    hala-hati-bhīti-milita-yamunābham
    keśava dhṛta-haladhara-rūpa jaya jagadiśa hare

    nindasi yajña-vidher ahaha śruti-jātaṁ
    sadaya-hṛdaya darśita-paśu-ghātam
    keśava dhṛta-buddha-śarīra jaya jagadīśa hare

    mleccha-nivaha-nidhane kalayasi karavālaṁ
    dhūmaketum iva kim api karālam
    keśava dhṛta-kalki-śarīra jaya jagadīśa hare

    śrī-jayedeva-kaver idam uditam udāraṁ
    śṛṇu sukha-daṁ śubha-daṁ bhava-sāram
    keśava dhṛta-daśa-vidha-rūpa jaya jagadīśa hare

    vedān uddharate jaganti vahate bhū-golam udbibhrate
    daityaṁ dārayate baliṁ chalayate kṣatra-kṣayaṁ kurvate
    paulastyaṁ jayate halaṁ kalayate kāruṇyam ātanvate
    mlecchān mūrchayate daśakṛti-kṛte kṛṣṇāya tubhyaṁ namaḥ

Sree Chaitanya Gaudiya Math © 2025
info@bbtirtha.org