ohe! vaiṣṇava ṭhākura

Kirtan, Sree Ramdas Brahmachari

This kirtan is from Srila Bhaktivinoda Thakur's Śaraṇāgati Kirtanas (song 7) under 'Bhajana lālasā'. The song teaches us to pray and beg for mercy from the Vaiṣṇavas, acclaiming that kṛṣṇa is yours and you have the power to give Him to me. I am indeed wretched and fallen, simply running after you crying ‘kṛṣṇa! kṛṣṇa!’ This Kirtana is sung by Sri Ramdās Brahmachari praying for the blessings of Srila Gurudev prior to Srila Gurudev’s departure.

  • ohe! vaiṣṇaba ṭhākura, doyāra sāgara,
    e dāse koruṇā kori'
    diyā pada-chāyā, śodho he āmāya,
    tomāra caraṇa dhori

    chaya bega domi', chaya doṣa śodhi',
    chaya guṇa deho' dāse
    chaya sat-sańga, deho' he āmāre,
    bosechi sańgera āśe

    ekākī āmāra, nāhi pāya bala,
    hari-nāma-sańkīrtane
    tumi kṛpā kori', śraddhā-bindu diyā,
    deho' kṛṣṇa-nāma-dhane

    kṛṣṇa se tomāra, kṛṣṇa dīte pāro,
    tomāra śakati āche
    āmi to' kāńgāla, 'kṛṣṇa' 'kṛṣṇa' boli',
    dhāi tava pāche pāche

Sree Chaitanya Gaudiya Math © 2025
info@bbtirtha.org