ohe! vaiṣṇava ṭhākura
Kirtan, Sree Ramdas Brahmachari
This kirtan is from Srila Bhaktivinoda Thakur's Śaraṇāgati Kirtanas (song 7) under 'Bhajana lālasā'. The song teaches us to pray and beg for mercy from the Vaiṣṇavas, acclaiming that kṛṣṇa is yours and you have the power to give Him to me. I am indeed wretched and fallen, simply running after you crying ‘kṛṣṇa! kṛṣṇa!’ This Kirtana is sung by Sri Ramdās Brahmachari praying for the blessings of Srila Gurudev prior to Srila Gurudev’s departure.
-
ohe! vaiṣṇaba ṭhākura, doyāra sāgara,
e dāse koruṇā kori'
diyā pada-chāyā, śodho he āmāya,
tomāra caraṇa dhorichaya bega domi', chaya doṣa śodhi',
chaya guṇa deho' dāse
chaya sat-sańga, deho' he āmāre,
bosechi sańgera āśeekākī āmāra, nāhi pāya bala,
hari-nāma-sańkīrtane
tumi kṛpā kori', śraddhā-bindu diyā,
deho' kṛṣṇa-nāma-dhanekṛṣṇa se tomāra, kṛṣṇa dīte pāro,
tomāra śakati āche
āmi to' kāńgāla, 'kṛṣṇa' 'kṛṣṇa' boli',
dhāi tava pāche pāche
Sree Chaitanya Gaudiya
Math © 2025
info@bbtirtha.org