ātma-nivedana tuwā pade kori
Kirtan, Sree Dinabandhu Brahmachari
In this kīrtana, Śrīla Bhaktivinoda Ṭhākura expresses supreme joy and bliss surrendering unto the Lotus Feet of the Lord, which offer aśoka, abhaya, and amṛta—freedom from all sorrows and fears, bestowing pure bliss. In the culmination of his expression, he declares, ‘āmi to tomāra, tumi to āmāra, ki kāja apara dhane,’ meaning ‘I am most certainly Yours, and You are indeed mine. So what need is there of any other treasure?’ This kīrtana, sung by Śrī Dinabandhu Brahmacārī, serves as a heartfelt prayer for the blessings of Śrīla Gurudev prior to his departure.
-
ātma-nivedana, tuwā pade kori’,
hoinu parama sukhī
duḥkha dūre gelo, cintā nā rohilo,
caudike ānanda dekhiaśoka-abhoya, amṛta-ādhāra,
tomāra caraṇa-dwaya
tāhāte ekhona, viśrāma labhiyā
chāḍinu bhavera bhoyatomāra saḿsāre, koribo sevana,
nāhibo phalera bhāgī
tava sukha jāhe, koribo jatana,
ho’ye pade anurāgītomāra sevāya, duḥkha hoya jato,
se-o to’ parama sukha
sevā-sukha-duḥkha, parama sampada,
nāśaye avidyā-duḥkhapūrva itihāsa, bhulinu sakala,
sevā-sukha pe’ye mane
āmi to’ tomāra, tumi to’ āmāra,
ki kāja apara dhanebhakativinoda, ānande ḍubiyā,
tomāra sevāra tare
saba ceṣṭā kore, tava icchā-mato,
thākiyā tomāra ghare
Sree Chaitanya Gaudiya
Math © 2025
info@bbtirtha.org