ātma-nivedana tuwā pade kori

Kirtan, Sree Dinabandhu Brahmachari

In this kīrtana, Śrīla Bhaktivinoda Ṭhākura expresses supreme joy and bliss surrendering unto the Lotus Feet of the Lord, which offer aśoka, abhaya, and amṛta—freedom from all sorrows and fears, bestowing pure bliss. In the culmination of his expression, he declares, ‘āmi to tomāra, tumi to āmāra, ki kāja apara dhane,’ meaning ‘I am most certainly Yours, and You are indeed mine. So what need is there of any other treasure?’ This kīrtana, sung by Śrī Dinabandhu Brahmacārī, serves as a heartfelt prayer for the blessings of Śrīla Gurudev prior to his departure.

  • ātma-nivedana, tuwā pade kori’,
    hoinu parama sukhī
    duḥkha dūre gelo, cintā nā rohilo,
    caudike ānanda dekhi

    aśoka-abhoya, amṛta-ādhāra,
    tomāra caraṇa-dwaya
    tāhāte ekhona, viśrāma labhiyā
    chāḍinu bhavera bhoya

    tomāra saḿsāre, koribo sevana,
    nāhibo phalera bhāgī
    tava sukha jāhe, koribo jatana,
    ho’ye pade anurāgī

    tomāra sevāya, duḥkha hoya jato,
    se-o to’ parama sukha
    sevā-sukha-duḥkha, parama sampada,
    nāśaye avidyā-duḥkha

    pūrva itihāsa, bhulinu sakala,
    sevā-sukha pe’ye mane
    āmi to’ tomāra, tumi to’ āmāra,
    ki kāja apara dhane

    bhakativinoda, ānande ḍubiyā,
    tomāra sevāra tare
    saba ceṣṭā kore, tava icchā-mato,
    thākiyā tomāra ghare

Sree Chaitanya Gaudiya Math © 2025
info@bbtirtha.org