ki jāni ki bale

Kirtan, Sree Phuleswardas Brahmachari

This kīrtana is from the section - goptṛtve varaṇa song 1 of 'Śaraṇāgati' Bhakti Gītī of Śrīla Bhaktivinoda Ṭhākura. 'Śaraṇāgati' means 'Process of Surrender'. The overall mood of Śaraṇāgati is humility. After dainya (humbleness) and ātmanivedana(self-surrender), 'goptṛtve varaṇa' is the third limb of 'Śaraṇāgati' and it means fully accepting Kṛṣṇa as our Supreme Lord and Master, and our Maintainer. This kīrtana is sung by Śrī Phuleswar Brahmacārī praying for the blessings of Śrīla Gurudev before Śrīla Gurudev's departure.

  • ki jāni ki bale, tomāra dhāmete,
    hoinu śaraṇāgata
    tumi doyā-moy, patita-pāvana,
    patita-tāraṇe rata

    bharasā āmāra, ei mātra nātha!
    tumi to’ karunā-moy
    tava doyā-pātra, nāhi mora sama,
    avaśya ghucābe bhoy

    āmāre tārite, kāhāro śakati,
    avanī-bhitore nāhi
    doyāla ṭhākura! ghoṣanā tomāra,
    adhama pāmare trāhi

    sakala chāḍiyā, āsiyāchi āmi,
    tomāra caraṇe nātha!
    āmi nitya-dāsa, tumi pālayitā,
    tumi goptā, jagannātha!

    tomāra sakala, āmi mātra dāsa,
    āmāra tāribe tumi
    tomāra caraṇa, korinu varaṇa,
    āmāra nāhi to’ āmi

    bhakativinoda, kāńdiyā śaraṇa,
    lo’yeche tomāra pāy
    kṣami’ aparādha, nāme ruci diyā,
    pālana korohe tāy

Sree Chaitanya Gaudiya Math © 2025
info@bbtirtha.org