ki jāni ki bale
Kirtan, Sree Phuleswardas Brahmachari
This kīrtana is from the section - goptṛtve varaṇa song 1 of 'Śaraṇāgati' Bhakti Gītī of Śrīla Bhaktivinoda Ṭhākura. 'Śaraṇāgati' means 'Process of Surrender'. The overall mood of Śaraṇāgati is humility. After dainya (humbleness) and ātmanivedana(self-surrender), 'goptṛtve varaṇa' is the third limb of 'Śaraṇāgati' and it means fully accepting Kṛṣṇa as our Supreme Lord and Master, and our Maintainer. This kīrtana is sung by Śrī Phuleswar Brahmacārī praying for the blessings of Śrīla Gurudev before Śrīla Gurudev's departure.
-
ki jāni ki bale, tomāra dhāmete,
hoinu śaraṇāgata
tumi doyā-moy, patita-pāvana,
patita-tāraṇe ratabharasā āmāra, ei mātra nātha!
tumi to’ karunā-moy
tava doyā-pātra, nāhi mora sama,
avaśya ghucābe bhoyāmāre tārite, kāhāro śakati,
avanī-bhitore nāhi
doyāla ṭhākura! ghoṣanā tomāra,
adhama pāmare trāhisakala chāḍiyā, āsiyāchi āmi,
tomāra caraṇe nātha!
āmi nitya-dāsa, tumi pālayitā,
tumi goptā, jagannātha!tomāra sakala, āmi mātra dāsa,
āmāra tāribe tumi
tomāra caraṇa, korinu varaṇa,
āmāra nāhi to’ āmibhakativinoda, kāńdiyā śaraṇa,
lo’yeche tomāra pāy
kṣami’ aparādha, nāme ruci diyā,
pālana korohe tāy
Sree Chaitanya Gaudiya
Math © 2025
info@bbtirtha.org