Amar Jivan Sada Pape Rata

Kirtan, Sreela Bhakti Dayita Madhava Goswami Maharaja

Srila Bhakivinoda Thakur, to teach the conditioned souls like us on how to confess all our bad qualities to Guru, Vaishnava and Bhagavan, has composed this kirtan. Out of a great humility he says, my life is full of sins only. There is not even a trace of good activities in my life. Srila Param Gurudev, fully absorbed in the mood of Srila Bhaktivinoda Thakur, has sung this Kirtan.

  • āmāra jīvana, sadā pāpe rata,
    nāhiko punyera leṣa
    parere udvega, diyāchi je koto,
    diyāchi jīvere kleśa

    nija sukha lāgi’, pāpe nāhi ḍori,
    doyā-hīna swārtha-paro
    para-sukhe duḥkhī, sadā mithya-bhāṣī,
    para-duḥkha sukha-karo

    aśeṣa kāmanā, hṛdi mājhe mora,
    krodhī, dambha-parāyana
    mada-matta sadā, viṣaye mohita,
    hiḿsā-garva vibhūṣana

    nidrālasya hata, sukārye virata,
    akārye udyogī āmi
    pratiṣṭha lāgiyā, śāṭhya-ācaraṇa,
    lobha-hata sadā kāmī

    e heno durjana, saj-jana-varjita,
    aparādhi nirantara
    śubha-kārya-śūnya, sadānartha-manāḥ,
    nānā duḥkhe jara jara

    bārdhakye ekhona, upāya-vihīna,
    tā’te dīna akiñcana
    bhakativinoda, prabhura caraṇe,
    kore duḥkha nivedana

Sree Chaitanya Gaudiya Math © 2025
info@bbtirtha.org