Amar Jivan Sada Pape Rata
Kirtan, Sreela Bhakti Dayita Madhava Goswami Maharaja
Srila Bhakivinoda Thakur, to teach the conditioned souls like us on how to confess all our bad qualities to Guru, Vaishnava and Bhagavan, has composed this kirtan. Out of a great humility he says, my life is full of sins only. There is not even a trace of good activities in my life. Srila Param Gurudev, fully absorbed in the mood of Srila Bhaktivinoda Thakur, has sung this Kirtan.
-
āmāra jīvana, sadā pāpe rata,
nāhiko punyera leṣa
parere udvega, diyāchi je koto,
diyāchi jīvere kleśanija sukha lāgi’, pāpe nāhi ḍori,
doyā-hīna swārtha-paro
para-sukhe duḥkhī, sadā mithya-bhāṣī,
para-duḥkha sukha-karoaśeṣa kāmanā, hṛdi mājhe mora,
krodhī, dambha-parāyana
mada-matta sadā, viṣaye mohita,
hiḿsā-garva vibhūṣananidrālasya hata, sukārye virata,
akārye udyogī āmi
pratiṣṭha lāgiyā, śāṭhya-ācaraṇa,
lobha-hata sadā kāmīe heno durjana, saj-jana-varjita,
aparādhi nirantara
śubha-kārya-śūnya, sadānartha-manāḥ,
nānā duḥkhe jara jarabārdhakye ekhona, upāya-vihīna,
tā’te dīna akiñcana
bhakativinoda, prabhura caraṇe,
kore duḥkha nivedana
Sree Chaitanya Gaudiya
Math © 2025
info@bbtirtha.org