Siksataka Song - 7 Yaam - Gaite Gaite Naam

Kirtan, Srikant Brahmachari

I have understood that I am eternal servant of Sri Krishna. Because of my separation, I have been entangled in this material world. This material world doesn't give me any pleasure. I am no longer capable of living in separation, a moment appears to be a hundred yugas. Vrajavasis please save me by showing me how to serve the beloved Lord of Srimati Radharani.

  • gāite gāite nāma ki daśā hoilo
    `kṛṣṇa-nitya-dāsa mui’ hṛdoye sphurilo

    jānilām māyā-pāśe e jaḍa-jagate
    govinda-virahe duḥkha pāi nānā-mate

    ār je saḿsāra mor nāhi lāge bhālo
    kāhā jāi’ kṛṣṇa heri—e cintā viśālo

    kāńdite kāńdite mor āńkhi-variśoy
    varṣā-dhārā heno cakṣe hoilo udoy

    nimeṣe hoilo mora śata-yuga-sam
    govinda-viraha ār sahite akṣam

    śūnya dharā-tala, caudike dekhiye,
    parāna udāsa hoy
    ki kori, ki kori, sthira nāhi hoy,
    jīvana nāhiko roy

    braja-bāsī-gaṇ, mora prāna rākho,
    dekhāo śrī-rādhā-nāthe
    bhakativinoda, minati māniyā,
    laohe tāhāre sāthe

    śrī-kṛṣṇa-viraha ār sahite nā pāri
    parān chāḍite ār din dui cāri

Sree Chaitanya Gaudiya Math © 2025
info@bbtirtha.org