Siksataka Song - 4 Yaam - Prabhu Tava Pada-yuge
Kirtan, Srikant Brahmachari
I submit at Your lotus feet and desire no bodily pleasure, great learning, wealth or followers. Srila Bhakti Vinod Takur in this song says that we should not hanker for heavenly pleasure or liberation but be always be in association of devotees.
-
prabhu tava pada-yuge mora nivedan
nāhi māgi deha-sukha, vidyā, dhana, jan
nāhi māgi swarga, āra mokṣa nāhi magi
nā kori prārthanā kono vibhūtira lāgi’
nija-karma-guna-doṣe je je janma pāi
janme janme jeno tava nāma-guna gāi
ei mātra āśā mama tomār caraṇe
ahoitukī bhakti hṛde jāge anukṣane
viṣaye je prīti ebe āchaye āmār
sei-mata prīti hauk caraṇe tomār
vipade sampade tāhā thākuk sama-bhāve
dine dine vṛddhi hauk nāmera prabhāve
paśu-pakṣi ho’ye thāki swarge vā niroye
tava bhakti rahu bhaktivinoda-hṛdoye
Sree Chaitanya Gaudiya
Math © 2025
info@bbtirtha.org