Siksataka Song - 4 Yaam - Prabhu Tava Pada-yuge

Kirtan, Srikant Brahmachari

I submit at Your lotus feet and desire no bodily pleasure, great learning, wealth or followers. Srila Bhakti Vinod Takur in this song says that we should not hanker for heavenly pleasure or liberation but be always be in association of devotees.

  • prabhu tava pada-yuge mora nivedan
    nāhi māgi deha-sukha, vidyā, dhana, jan

    nāhi māgi swarga, āra mokṣa nāhi magi
    nā kori prārthanā kono vibhūtira lāgi’

    nija-karma-guna-doṣe je je janma pāi
    janme janme jeno tava nāma-guna gāi

    ei mātra āśā mama tomār caraṇe
    ahoitukī bhakti hṛde jāge anukṣane

    viṣaye je prīti ebe āchaye āmār
    sei-mata prīti hauk caraṇe tomār

    vipade sampade tāhā thākuk sama-bhāve
    dine dine vṛddhi hauk nāmera prabhāve

    paśu-pakṣi ho’ye thāki swarge vā niroye
    tava bhakti rahu bhaktivinoda-hṛdoye

Sree Chaitanya Gaudiya Math © 2025
info@bbtirtha.org