Siksataka Song - 3 Yaam - Sri Krishna Kirtane
Kirtan, Srikant Brahmachari
In this song by Srila Bhakti Vinod Takur, he stresses on giving up false pride and consider oneself insignificant and possessionless, lower and more humbler than a blade of grass. Practicing the virtue of tolerance by emulating the trees and cultivate four qualities of humility, compassion, respect for others and indifference to worldly honours.
-
śrī-kṛṣṇa-kīrtane jadi mānasa tohāra
parama jatane tāhi labho adhikāra
tṛnādhika hīna dīna, akiñcana chāra
āpane mānobi sadā chāri’ ahaṅkāra
vṛkṣa-sama kṣamā-guṇa korobi sādhana
pratihiṁsā tyaji’ anye korobi pālana
jīvana-nirvāhe āne udvega nā dibe
para-upakāre nija-sukha pāsaribe
hoile-o sarva-guṇe guṇī mahāśoya
pratiṣṭhāśā chāri koro amānī hṛdoya
kṛṣṇa-adhiṣṭhāna sarva-jive jāni’ sadā
korobi sammāna sabe ādare sarvadā
dainya, doyā, anye māna, pratiṣṭhā-varjana
cāri guṇe guṇī hoi’ koroha kīrtana
bhakativinoda kāṅdi’, bole prabhu-pāy
heno adhikāra kabe dibe he āmāy
Sree Chaitanya Gaudiya
Math © 2025
info@bbtirtha.org