Siksataka Song - 3 Yaam - Sri Krishna Kirtane

Kirtan, Srikant Brahmachari

In this song by Srila Bhakti Vinod Takur, he stresses on giving up false pride and consider oneself insignificant and possessionless, lower and more humbler than a blade of grass. Practicing the virtue of tolerance by emulating the trees and cultivate four qualities of humility, compassion, respect for others and indifference to worldly honours.

  • śrī-kṛṣṇa-kīrtane jadi mānasa tohāra
    parama jatane tāhi labho adhikāra

    tṛnādhika hīna dīna, akiñcana chāra
    āpane mānobi sadā chāri’ ahaṅkāra

    vṛkṣa-sama kṣamā-guṇa korobi sādhana
    pratihiṁsā tyaji’ anye korobi pālana

    jīvana-nirvāhe āne udvega nā dibe
    para-upakāre nija-sukha pāsaribe

    hoile-o sarva-guṇe guṇī mahāśoya
    pratiṣṭhāśā chāri koro amānī hṛdoya

    kṛṣṇa-adhiṣṭhāna sarva-jive jāni’ sadā
    korobi sammāna sabe ādare sarvadā

    dainya, doyā, anye māna, pratiṣṭhā-varjana
    cāri guṇe guṇī hoi’ koroha kīrtana

    bhakativinoda kāṅdi’, bole prabhu-pāy
    heno adhikāra kabe dibe he āmāy

Sree Chaitanya Gaudiya Math © 2025
info@bbtirtha.org